Saturday, 11 February 2012

Rig Veda Book 8 Hymn 56

परति ते दस्यवे वर्क राधो अदर्श्यह्रयम |
दयौर्न परथिना शवः ||
दश मह्यं पौतक्रतः सहस्रा दस्यवे वर्कः |
नित्याद रायो अमंहत ||
शतं मे गर्दभानां शतमूर्णावतीनाम |
शतं दासानति सरजः ||
तत्रो अपि पराणीयत पूतक्रतायै वयक्ता |
अश्वानामिन न यूथ्याम ||
अचेत्यग्निश्चिकितुर्हव्यवाट स सुमद्रथः |
अग्निः शुक्रेण शोचिषा बर्हत सूरो अरोचत दिवि सूर्यो अरोचत ||

http://www.vogaz.com

No comments:

Post a Comment