Thursday, 9 February 2012

Rig Veda Book 6 Hymn 53

वयमु तवा पथस पते रथं न वाजसातये |
धिये पूषन्नयुज्महि ||
अभि नो नर्यं वसु वीरं परयतदक्षिणम |
वामं गर्हपतिं नय ||
अदित्सन्तं चिदाघ्र्णे पूषन दानाय चोदय |
पणेश्चिद विम्रदा मनः ||
वि पथो वाजसातये चिनुहि वि मर्धो जहि |
साधन्तामुग्र नो धियः ||
परि तर्न्धि पणीनामारया हर्दया कवे |
अथेमस्मभ्यं रन्धय ||
वि पूषन्नारया तुद पणेरिछ हर्दि परियम |
अथें ... ||
आ रिख किकिरा कर्णु पणीनां हर्दया कवे |
अथें ... ||
यां पूषन बरह्मचोदनीमारां बिभर्ष्याघ्र्णे |
तया समस्य हर्दयमा रिख किकिरा कर्णु ||
या ते अष्ट्रा गोोपशाघ्र्णे पशुसाधनी |
तस्यास्ते सुम्नमीमहे ||
उत नो गोषणिं धियमश्वसां वाजसामुत |
नर्वत कर्णुहि वीतये ||

http://www.vogaz.com

No comments:

Post a Comment